Declension table of bhāvita

Deva

NeuterSingularDualPlural
Nominativebhāvitam bhāvite bhāvitāni
Vocativebhāvita bhāvite bhāvitāni
Accusativebhāvitam bhāvite bhāvitāni
Instrumentalbhāvitena bhāvitābhyām bhāvitaiḥ
Dativebhāvitāya bhāvitābhyām bhāvitebhyaḥ
Ablativebhāvitāt bhāvitābhyām bhāvitebhyaḥ
Genitivebhāvitasya bhāvitayoḥ bhāvitānām
Locativebhāvite bhāvitayoḥ bhāviteṣu

Compound bhāvita -

Adverb -bhāvitam -bhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria