Declension table of ?bubhūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebubhūṣyamāṇaḥ bubhūṣyamāṇau bubhūṣyamāṇāḥ
Vocativebubhūṣyamāṇa bubhūṣyamāṇau bubhūṣyamāṇāḥ
Accusativebubhūṣyamāṇam bubhūṣyamāṇau bubhūṣyamāṇān
Instrumentalbubhūṣyamāṇena bubhūṣyamāṇābhyām bubhūṣyamāṇaiḥ bubhūṣyamāṇebhiḥ
Dativebubhūṣyamāṇāya bubhūṣyamāṇābhyām bubhūṣyamāṇebhyaḥ
Ablativebubhūṣyamāṇāt bubhūṣyamāṇābhyām bubhūṣyamāṇebhyaḥ
Genitivebubhūṣyamāṇasya bubhūṣyamāṇayoḥ bubhūṣyamāṇānām
Locativebubhūṣyamāṇe bubhūṣyamāṇayoḥ bubhūṣyamāṇeṣu

Compound bubhūṣyamāṇa -

Adverb -bubhūṣyamāṇam -bubhūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria