Declension table of ?babhūvas

Deva

NeuterSingularDualPlural
Nominativebabhūvat babhūṣī babhūvāṃsi
Vocativebabhūvat babhūṣī babhūvāṃsi
Accusativebabhūvat babhūṣī babhūvāṃsi
Instrumentalbabhūṣā babhūvadbhyām babhūvadbhiḥ
Dativebabhūṣe babhūvadbhyām babhūvadbhyaḥ
Ablativebabhūṣaḥ babhūvadbhyām babhūvadbhyaḥ
Genitivebabhūṣaḥ babhūṣoḥ babhūṣām
Locativebabhūṣi babhūṣoḥ babhūvatsu

Compound babhūvat -

Adverb -babhūvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria