Declension table of ?bubhūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativebubhūṣamāṇā bubhūṣamāṇe bubhūṣamāṇāḥ
Vocativebubhūṣamāṇe bubhūṣamāṇe bubhūṣamāṇāḥ
Accusativebubhūṣamāṇām bubhūṣamāṇe bubhūṣamāṇāḥ
Instrumentalbubhūṣamāṇayā bubhūṣamāṇābhyām bubhūṣamāṇābhiḥ
Dativebubhūṣamāṇāyai bubhūṣamāṇābhyām bubhūṣamāṇābhyaḥ
Ablativebubhūṣamāṇāyāḥ bubhūṣamāṇābhyām bubhūṣamāṇābhyaḥ
Genitivebubhūṣamāṇāyāḥ bubhūṣamāṇayoḥ bubhūṣamāṇānām
Locativebubhūṣamāṇāyām bubhūṣamāṇayoḥ bubhūṣamāṇāsu

Adverb -bubhūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria