Declension table of ?bubhūṣitavat

Deva

MasculineSingularDualPlural
Nominativebubhūṣitavān bubhūṣitavantau bubhūṣitavantaḥ
Vocativebubhūṣitavan bubhūṣitavantau bubhūṣitavantaḥ
Accusativebubhūṣitavantam bubhūṣitavantau bubhūṣitavataḥ
Instrumentalbubhūṣitavatā bubhūṣitavadbhyām bubhūṣitavadbhiḥ
Dativebubhūṣitavate bubhūṣitavadbhyām bubhūṣitavadbhyaḥ
Ablativebubhūṣitavataḥ bubhūṣitavadbhyām bubhūṣitavadbhyaḥ
Genitivebubhūṣitavataḥ bubhūṣitavatoḥ bubhūṣitavatām
Locativebubhūṣitavati bubhūṣitavatoḥ bubhūṣitavatsu

Compound bubhūṣitavat -

Adverb -bubhūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria