Declension table of bhāvayitavya

Deva

MasculineSingularDualPlural
Nominativebhāvayitavyaḥ bhāvayitavyau bhāvayitavyāḥ
Vocativebhāvayitavya bhāvayitavyau bhāvayitavyāḥ
Accusativebhāvayitavyam bhāvayitavyau bhāvayitavyān
Instrumentalbhāvayitavyena bhāvayitavyābhyām bhāvayitavyaiḥ bhāvayitavyebhiḥ
Dativebhāvayitavyāya bhāvayitavyābhyām bhāvayitavyebhyaḥ
Ablativebhāvayitavyāt bhāvayitavyābhyām bhāvayitavyebhyaḥ
Genitivebhāvayitavyasya bhāvayitavyayoḥ bhāvayitavyānām
Locativebhāvayitavye bhāvayitavyayoḥ bhāvayitavyeṣu

Compound bhāvayitavya -

Adverb -bhāvayitavyam -bhāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria