Declension table of ?bubhūṣitā

Deva

FeminineSingularDualPlural
Nominativebubhūṣitā bubhūṣite bubhūṣitāḥ
Vocativebubhūṣite bubhūṣite bubhūṣitāḥ
Accusativebubhūṣitām bubhūṣite bubhūṣitāḥ
Instrumentalbubhūṣitayā bubhūṣitābhyām bubhūṣitābhiḥ
Dativebubhūṣitāyai bubhūṣitābhyām bubhūṣitābhyaḥ
Ablativebubhūṣitāyāḥ bubhūṣitābhyām bubhūṣitābhyaḥ
Genitivebubhūṣitāyāḥ bubhūṣitayoḥ bubhūṣitānām
Locativebubhūṣitāyām bubhūṣitayoḥ bubhūṣitāsu

Adverb -bubhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria