Declension table of ?bhāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhāvayiṣyamāṇaḥ bhāvayiṣyamāṇau bhāvayiṣyamāṇāḥ
Vocativebhāvayiṣyamāṇa bhāvayiṣyamāṇau bhāvayiṣyamāṇāḥ
Accusativebhāvayiṣyamāṇam bhāvayiṣyamāṇau bhāvayiṣyamāṇān
Instrumentalbhāvayiṣyamāṇena bhāvayiṣyamāṇābhyām bhāvayiṣyamāṇaiḥ bhāvayiṣyamāṇebhiḥ
Dativebhāvayiṣyamāṇāya bhāvayiṣyamāṇābhyām bhāvayiṣyamāṇebhyaḥ
Ablativebhāvayiṣyamāṇāt bhāvayiṣyamāṇābhyām bhāvayiṣyamāṇebhyaḥ
Genitivebhāvayiṣyamāṇasya bhāvayiṣyamāṇayoḥ bhāvayiṣyamāṇānām
Locativebhāvayiṣyamāṇe bhāvayiṣyamāṇayoḥ bhāvayiṣyamāṇeṣu

Compound bhāvayiṣyamāṇa -

Adverb -bhāvayiṣyamāṇam -bhāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria