Declension table of ?bhūtavat

Deva

NeuterSingularDualPlural
Nominativebhūtavat bhūtavantī bhūtavatī bhūtavanti
Vocativebhūtavat bhūtavantī bhūtavatī bhūtavanti
Accusativebhūtavat bhūtavantī bhūtavatī bhūtavanti
Instrumentalbhūtavatā bhūtavadbhyām bhūtavadbhiḥ
Dativebhūtavate bhūtavadbhyām bhūtavadbhyaḥ
Ablativebhūtavataḥ bhūtavadbhyām bhūtavadbhyaḥ
Genitivebhūtavataḥ bhūtavatoḥ bhūtavatām
Locativebhūtavati bhūtavatoḥ bhūtavatsu

Adverb -bhūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria