Declension table of ?bhāvyamāna

Deva

MasculineSingularDualPlural
Nominativebhāvyamānaḥ bhāvyamānau bhāvyamānāḥ
Vocativebhāvyamāna bhāvyamānau bhāvyamānāḥ
Accusativebhāvyamānam bhāvyamānau bhāvyamānān
Instrumentalbhāvyamānena bhāvyamānābhyām bhāvyamānaiḥ bhāvyamānebhiḥ
Dativebhāvyamānāya bhāvyamānābhyām bhāvyamānebhyaḥ
Ablativebhāvyamānāt bhāvyamānābhyām bhāvyamānebhyaḥ
Genitivebhāvyamānasya bhāvyamānayoḥ bhāvyamānānām
Locativebhāvyamāne bhāvyamānayoḥ bhāvyamāneṣu

Compound bhāvyamāna -

Adverb -bhāvyamānam -bhāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria