Conjugation tables of ?tṛkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttṛkṣāmi tṛkṣāvaḥ tṛkṣāmaḥ
Secondtṛkṣasi tṛkṣathaḥ tṛkṣatha
Thirdtṛkṣati tṛkṣataḥ tṛkṣanti


MiddleSingularDualPlural
Firsttṛkṣe tṛkṣāvahe tṛkṣāmahe
Secondtṛkṣase tṛkṣethe tṛkṣadhve
Thirdtṛkṣate tṛkṣete tṛkṣante


PassiveSingularDualPlural
Firsttṛkṣye tṛkṣyāvahe tṛkṣyāmahe
Secondtṛkṣyase tṛkṣyethe tṛkṣyadhve
Thirdtṛkṣyate tṛkṣyete tṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstatṛkṣam atṛkṣāva atṛkṣāma
Secondatṛkṣaḥ atṛkṣatam atṛkṣata
Thirdatṛkṣat atṛkṣatām atṛkṣan


MiddleSingularDualPlural
Firstatṛkṣe atṛkṣāvahi atṛkṣāmahi
Secondatṛkṣathāḥ atṛkṣethām atṛkṣadhvam
Thirdatṛkṣata atṛkṣetām atṛkṣanta


PassiveSingularDualPlural
Firstatṛkṣye atṛkṣyāvahi atṛkṣyāmahi
Secondatṛkṣyathāḥ atṛkṣyethām atṛkṣyadhvam
Thirdatṛkṣyata atṛkṣyetām atṛkṣyanta


Optative

ActiveSingularDualPlural
Firsttṛkṣeyam tṛkṣeva tṛkṣema
Secondtṛkṣeḥ tṛkṣetam tṛkṣeta
Thirdtṛkṣet tṛkṣetām tṛkṣeyuḥ


MiddleSingularDualPlural
Firsttṛkṣeya tṛkṣevahi tṛkṣemahi
Secondtṛkṣethāḥ tṛkṣeyāthām tṛkṣedhvam
Thirdtṛkṣeta tṛkṣeyātām tṛkṣeran


PassiveSingularDualPlural
Firsttṛkṣyeya tṛkṣyevahi tṛkṣyemahi
Secondtṛkṣyethāḥ tṛkṣyeyāthām tṛkṣyedhvam
Thirdtṛkṣyeta tṛkṣyeyātām tṛkṣyeran


Imperative

ActiveSingularDualPlural
Firsttṛkṣāṇi tṛkṣāva tṛkṣāma
Secondtṛkṣa tṛkṣatam tṛkṣata
Thirdtṛkṣatu tṛkṣatām tṛkṣantu


MiddleSingularDualPlural
Firsttṛkṣai tṛkṣāvahai tṛkṣāmahai
Secondtṛkṣasva tṛkṣethām tṛkṣadhvam
Thirdtṛkṣatām tṛkṣetām tṛkṣantām


PassiveSingularDualPlural
Firsttṛkṣyai tṛkṣyāvahai tṛkṣyāmahai
Secondtṛkṣyasva tṛkṣyethām tṛkṣyadhvam
Thirdtṛkṣyatām tṛkṣyetām tṛkṣyantām


Future

ActiveSingularDualPlural
Firsttṛkṣiṣyāmi tṛkṣiṣyāvaḥ tṛkṣiṣyāmaḥ
Secondtṛkṣiṣyasi tṛkṣiṣyathaḥ tṛkṣiṣyatha
Thirdtṛkṣiṣyati tṛkṣiṣyataḥ tṛkṣiṣyanti


MiddleSingularDualPlural
Firsttṛkṣiṣye tṛkṣiṣyāvahe tṛkṣiṣyāmahe
Secondtṛkṣiṣyase tṛkṣiṣyethe tṛkṣiṣyadhve
Thirdtṛkṣiṣyate tṛkṣiṣyete tṛkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttṛkṣitāsmi tṛkṣitāsvaḥ tṛkṣitāsmaḥ
Secondtṛkṣitāsi tṛkṣitāsthaḥ tṛkṣitāstha
Thirdtṛkṣitā tṛkṣitārau tṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatṛkṣa tatṛkṣiva tatṛkṣima
Secondtatṛkṣitha tatṛkṣathuḥ tatṛkṣa
Thirdtatṛkṣa tatṛkṣatuḥ tatṛkṣuḥ


MiddleSingularDualPlural
Firsttatṛkṣe tatṛkṣivahe tatṛkṣimahe
Secondtatṛkṣiṣe tatṛkṣāthe tatṛkṣidhve
Thirdtatṛkṣe tatṛkṣāte tatṛkṣire


Benedictive

ActiveSingularDualPlural
Firsttṛkṣyāsam tṛkṣyāsva tṛkṣyāsma
Secondtṛkṣyāḥ tṛkṣyāstam tṛkṣyāsta
Thirdtṛkṣyāt tṛkṣyāstām tṛkṣyāsuḥ

Participles

Past Passive Participle
tṛkṣita m. n. tṛkṣitā f.

Past Active Participle
tṛkṣitavat m. n. tṛkṣitavatī f.

Present Active Participle
tṛkṣat m. n. tṛkṣantī f.

Present Middle Participle
tṛkṣamāṇa m. n. tṛkṣamāṇā f.

Present Passive Participle
tṛkṣyamāṇa m. n. tṛkṣyamāṇā f.

Future Active Participle
tṛkṣiṣyat m. n. tṛkṣiṣyantī f.

Future Middle Participle
tṛkṣiṣyamāṇa m. n. tṛkṣiṣyamāṇā f.

Future Passive Participle
tṛkṣitavya m. n. tṛkṣitavyā f.

Future Passive Participle
tṛkṣya m. n. tṛkṣyā f.

Future Passive Participle
tṛkṣaṇīya m. n. tṛkṣaṇīyā f.

Perfect Active Participle
tatṛkṣvas m. n. tatṛkṣuṣī f.

Perfect Middle Participle
tatṛkṣāṇa m. n. tatṛkṣāṇā f.

Indeclinable forms

Infinitive
tṛkṣitum

Absolutive
tṛkṣitvā

Absolutive
-tṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria