Declension table of ?tṛkṣya

Deva

MasculineSingularDualPlural
Nominativetṛkṣyaḥ tṛkṣyau tṛkṣyāḥ
Vocativetṛkṣya tṛkṣyau tṛkṣyāḥ
Accusativetṛkṣyam tṛkṣyau tṛkṣyān
Instrumentaltṛkṣyeṇa tṛkṣyābhyām tṛkṣyaiḥ tṛkṣyebhiḥ
Dativetṛkṣyāya tṛkṣyābhyām tṛkṣyebhyaḥ
Ablativetṛkṣyāt tṛkṣyābhyām tṛkṣyebhyaḥ
Genitivetṛkṣyasya tṛkṣyayoḥ tṛkṣyāṇām
Locativetṛkṣye tṛkṣyayoḥ tṛkṣyeṣu

Compound tṛkṣya -

Adverb -tṛkṣyam -tṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria