Declension table of ?tṛkṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣantī | tṛkṣantyau | tṛkṣantyaḥ |
Vocative | tṛkṣanti | tṛkṣantyau | tṛkṣantyaḥ |
Accusative | tṛkṣantīm | tṛkṣantyau | tṛkṣantīḥ |
Instrumental | tṛkṣantyā | tṛkṣantībhyām | tṛkṣantībhiḥ |
Dative | tṛkṣantyai | tṛkṣantībhyām | tṛkṣantībhyaḥ |
Ablative | tṛkṣantyāḥ | tṛkṣantībhyām | tṛkṣantībhyaḥ |
Genitive | tṛkṣantyāḥ | tṛkṣantyoḥ | tṛkṣantīnām |
Locative | tṛkṣantyām | tṛkṣantyoḥ | tṛkṣantīṣu |