Declension table of ?tṛkṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣaṇīyaḥ | tṛkṣaṇīyau | tṛkṣaṇīyāḥ |
Vocative | tṛkṣaṇīya | tṛkṣaṇīyau | tṛkṣaṇīyāḥ |
Accusative | tṛkṣaṇīyam | tṛkṣaṇīyau | tṛkṣaṇīyān |
Instrumental | tṛkṣaṇīyena | tṛkṣaṇīyābhyām | tṛkṣaṇīyaiḥ tṛkṣaṇīyebhiḥ |
Dative | tṛkṣaṇīyāya | tṛkṣaṇīyābhyām | tṛkṣaṇīyebhyaḥ |
Ablative | tṛkṣaṇīyāt | tṛkṣaṇīyābhyām | tṛkṣaṇīyebhyaḥ |
Genitive | tṛkṣaṇīyasya | tṛkṣaṇīyayoḥ | tṛkṣaṇīyānām |
Locative | tṛkṣaṇīye | tṛkṣaṇīyayoḥ | tṛkṣaṇīyeṣu |