Declension table of ?tṛkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛkṣiṣyamāṇam tṛkṣiṣyamāṇe tṛkṣiṣyamāṇāni
Vocativetṛkṣiṣyamāṇa tṛkṣiṣyamāṇe tṛkṣiṣyamāṇāni
Accusativetṛkṣiṣyamāṇam tṛkṣiṣyamāṇe tṛkṣiṣyamāṇāni
Instrumentaltṛkṣiṣyamāṇena tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇaiḥ
Dativetṛkṣiṣyamāṇāya tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇebhyaḥ
Ablativetṛkṣiṣyamāṇāt tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇebhyaḥ
Genitivetṛkṣiṣyamāṇasya tṛkṣiṣyamāṇayoḥ tṛkṣiṣyamāṇānām
Locativetṛkṣiṣyamāṇe tṛkṣiṣyamāṇayoḥ tṛkṣiṣyamāṇeṣu

Compound tṛkṣiṣyamāṇa -

Adverb -tṛkṣiṣyamāṇam -tṛkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria