Declension table of ?tṛkṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣiṣyamāṇam | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇāni |
Vocative | tṛkṣiṣyamāṇa | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇāni |
Accusative | tṛkṣiṣyamāṇam | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇāni |
Instrumental | tṛkṣiṣyamāṇena | tṛkṣiṣyamāṇābhyām | tṛkṣiṣyamāṇaiḥ |
Dative | tṛkṣiṣyamāṇāya | tṛkṣiṣyamāṇābhyām | tṛkṣiṣyamāṇebhyaḥ |
Ablative | tṛkṣiṣyamāṇāt | tṛkṣiṣyamāṇābhyām | tṛkṣiṣyamāṇebhyaḥ |
Genitive | tṛkṣiṣyamāṇasya | tṛkṣiṣyamāṇayoḥ | tṛkṣiṣyamāṇānām |
Locative | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇayoḥ | tṛkṣiṣyamāṇeṣu |