Declension table of ?tṛkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetṛkṣyamāṇā tṛkṣyamāṇe tṛkṣyamāṇāḥ
Vocativetṛkṣyamāṇe tṛkṣyamāṇe tṛkṣyamāṇāḥ
Accusativetṛkṣyamāṇām tṛkṣyamāṇe tṛkṣyamāṇāḥ
Instrumentaltṛkṣyamāṇayā tṛkṣyamāṇābhyām tṛkṣyamāṇābhiḥ
Dativetṛkṣyamāṇāyai tṛkṣyamāṇābhyām tṛkṣyamāṇābhyaḥ
Ablativetṛkṣyamāṇāyāḥ tṛkṣyamāṇābhyām tṛkṣyamāṇābhyaḥ
Genitivetṛkṣyamāṇāyāḥ tṛkṣyamāṇayoḥ tṛkṣyamāṇānām
Locativetṛkṣyamāṇāyām tṛkṣyamāṇayoḥ tṛkṣyamāṇāsu

Adverb -tṛkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria