Declension table of ?tṛkṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣamāṇam | tṛkṣamāṇe | tṛkṣamāṇāni |
Vocative | tṛkṣamāṇa | tṛkṣamāṇe | tṛkṣamāṇāni |
Accusative | tṛkṣamāṇam | tṛkṣamāṇe | tṛkṣamāṇāni |
Instrumental | tṛkṣamāṇena | tṛkṣamāṇābhyām | tṛkṣamāṇaiḥ |
Dative | tṛkṣamāṇāya | tṛkṣamāṇābhyām | tṛkṣamāṇebhyaḥ |
Ablative | tṛkṣamāṇāt | tṛkṣamāṇābhyām | tṛkṣamāṇebhyaḥ |
Genitive | tṛkṣamāṇasya | tṛkṣamāṇayoḥ | tṛkṣamāṇānām |
Locative | tṛkṣamāṇe | tṛkṣamāṇayoḥ | tṛkṣamāṇeṣu |