Declension table of ?tṛkṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣitam | tṛkṣite | tṛkṣitāni |
Vocative | tṛkṣita | tṛkṣite | tṛkṣitāni |
Accusative | tṛkṣitam | tṛkṣite | tṛkṣitāni |
Instrumental | tṛkṣitena | tṛkṣitābhyām | tṛkṣitaiḥ |
Dative | tṛkṣitāya | tṛkṣitābhyām | tṛkṣitebhyaḥ |
Ablative | tṛkṣitāt | tṛkṣitābhyām | tṛkṣitebhyaḥ |
Genitive | tṛkṣitasya | tṛkṣitayoḥ | tṛkṣitānām |
Locative | tṛkṣite | tṛkṣitayoḥ | tṛkṣiteṣu |