Declension table of ?tatṛkṣāṇā

Deva

FeminineSingularDualPlural
Nominativetatṛkṣāṇā tatṛkṣāṇe tatṛkṣāṇāḥ
Vocativetatṛkṣāṇe tatṛkṣāṇe tatṛkṣāṇāḥ
Accusativetatṛkṣāṇām tatṛkṣāṇe tatṛkṣāṇāḥ
Instrumentaltatṛkṣāṇayā tatṛkṣāṇābhyām tatṛkṣāṇābhiḥ
Dativetatṛkṣāṇāyai tatṛkṣāṇābhyām tatṛkṣāṇābhyaḥ
Ablativetatṛkṣāṇāyāḥ tatṛkṣāṇābhyām tatṛkṣāṇābhyaḥ
Genitivetatṛkṣāṇāyāḥ tatṛkṣāṇayoḥ tatṛkṣāṇānām
Locativetatṛkṣāṇāyām tatṛkṣāṇayoḥ tatṛkṣāṇāsu

Adverb -tatṛkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria