Declension table of ?tatṛkṣāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tatṛkṣāṇā | tatṛkṣāṇe | tatṛkṣāṇāḥ |
Vocative | tatṛkṣāṇe | tatṛkṣāṇe | tatṛkṣāṇāḥ |
Accusative | tatṛkṣāṇām | tatṛkṣāṇe | tatṛkṣāṇāḥ |
Instrumental | tatṛkṣāṇayā | tatṛkṣāṇābhyām | tatṛkṣāṇābhiḥ |
Dative | tatṛkṣāṇāyai | tatṛkṣāṇābhyām | tatṛkṣāṇābhyaḥ |
Ablative | tatṛkṣāṇāyāḥ | tatṛkṣāṇābhyām | tatṛkṣāṇābhyaḥ |
Genitive | tatṛkṣāṇāyāḥ | tatṛkṣāṇayoḥ | tatṛkṣāṇānām |
Locative | tatṛkṣāṇāyām | tatṛkṣāṇayoḥ | tatṛkṣāṇāsu |