Declension table of ?tṛkṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣyamāṇaḥ | tṛkṣyamāṇau | tṛkṣyamāṇāḥ |
Vocative | tṛkṣyamāṇa | tṛkṣyamāṇau | tṛkṣyamāṇāḥ |
Accusative | tṛkṣyamāṇam | tṛkṣyamāṇau | tṛkṣyamāṇān |
Instrumental | tṛkṣyamāṇena | tṛkṣyamāṇābhyām | tṛkṣyamāṇaiḥ tṛkṣyamāṇebhiḥ |
Dative | tṛkṣyamāṇāya | tṛkṣyamāṇābhyām | tṛkṣyamāṇebhyaḥ |
Ablative | tṛkṣyamāṇāt | tṛkṣyamāṇābhyām | tṛkṣyamāṇebhyaḥ |
Genitive | tṛkṣyamāṇasya | tṛkṣyamāṇayoḥ | tṛkṣyamāṇānām |
Locative | tṛkṣyamāṇe | tṛkṣyamāṇayoḥ | tṛkṣyamāṇeṣu |