Declension table of ?tatṛkṣuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tatṛkṣuṣī | tatṛkṣuṣyau | tatṛkṣuṣyaḥ |
Vocative | tatṛkṣuṣi | tatṛkṣuṣyau | tatṛkṣuṣyaḥ |
Accusative | tatṛkṣuṣīm | tatṛkṣuṣyau | tatṛkṣuṣīḥ |
Instrumental | tatṛkṣuṣyā | tatṛkṣuṣībhyām | tatṛkṣuṣībhiḥ |
Dative | tatṛkṣuṣyai | tatṛkṣuṣībhyām | tatṛkṣuṣībhyaḥ |
Ablative | tatṛkṣuṣyāḥ | tatṛkṣuṣībhyām | tatṛkṣuṣībhyaḥ |
Genitive | tatṛkṣuṣyāḥ | tatṛkṣuṣyoḥ | tatṛkṣuṣīṇām |
Locative | tatṛkṣuṣyām | tatṛkṣuṣyoḥ | tatṛkṣuṣīṣu |