Declension table of ?tatṛkṣvas

Deva

NeuterSingularDualPlural
Nominativetatṛkṣvat tatṛkṣuṣī tatṛkṣvāṃsi
Vocativetatṛkṣvat tatṛkṣuṣī tatṛkṣvāṃsi
Accusativetatṛkṣvat tatṛkṣuṣī tatṛkṣvāṃsi
Instrumentaltatṛkṣuṣā tatṛkṣvadbhyām tatṛkṣvadbhiḥ
Dativetatṛkṣuṣe tatṛkṣvadbhyām tatṛkṣvadbhyaḥ
Ablativetatṛkṣuṣaḥ tatṛkṣvadbhyām tatṛkṣvadbhyaḥ
Genitivetatṛkṣuṣaḥ tatṛkṣuṣoḥ tatṛkṣuṣām
Locativetatṛkṣuṣi tatṛkṣuṣoḥ tatṛkṣvatsu

Compound tatṛkṣvat -

Adverb -tatṛkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria