Declension table of ?tṛkṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣitā | tṛkṣite | tṛkṣitāḥ |
Vocative | tṛkṣite | tṛkṣite | tṛkṣitāḥ |
Accusative | tṛkṣitām | tṛkṣite | tṛkṣitāḥ |
Instrumental | tṛkṣitayā | tṛkṣitābhyām | tṛkṣitābhiḥ |
Dative | tṛkṣitāyai | tṛkṣitābhyām | tṛkṣitābhyaḥ |
Ablative | tṛkṣitāyāḥ | tṛkṣitābhyām | tṛkṣitābhyaḥ |
Genitive | tṛkṣitāyāḥ | tṛkṣitayoḥ | tṛkṣitānām |
Locative | tṛkṣitāyām | tṛkṣitayoḥ | tṛkṣitāsu |