Declension table of ?tṛkṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣamāṇā | tṛkṣamāṇe | tṛkṣamāṇāḥ |
Vocative | tṛkṣamāṇe | tṛkṣamāṇe | tṛkṣamāṇāḥ |
Accusative | tṛkṣamāṇām | tṛkṣamāṇe | tṛkṣamāṇāḥ |
Instrumental | tṛkṣamāṇayā | tṛkṣamāṇābhyām | tṛkṣamāṇābhiḥ |
Dative | tṛkṣamāṇāyai | tṛkṣamāṇābhyām | tṛkṣamāṇābhyaḥ |
Ablative | tṛkṣamāṇāyāḥ | tṛkṣamāṇābhyām | tṛkṣamāṇābhyaḥ |
Genitive | tṛkṣamāṇāyāḥ | tṛkṣamāṇayoḥ | tṛkṣamāṇānām |
Locative | tṛkṣamāṇāyām | tṛkṣamāṇayoḥ | tṛkṣamāṇāsu |