Declension table of ?tṛkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativetṛkṣamāṇā tṛkṣamāṇe tṛkṣamāṇāḥ
Vocativetṛkṣamāṇe tṛkṣamāṇe tṛkṣamāṇāḥ
Accusativetṛkṣamāṇām tṛkṣamāṇe tṛkṣamāṇāḥ
Instrumentaltṛkṣamāṇayā tṛkṣamāṇābhyām tṛkṣamāṇābhiḥ
Dativetṛkṣamāṇāyai tṛkṣamāṇābhyām tṛkṣamāṇābhyaḥ
Ablativetṛkṣamāṇāyāḥ tṛkṣamāṇābhyām tṛkṣamāṇābhyaḥ
Genitivetṛkṣamāṇāyāḥ tṛkṣamāṇayoḥ tṛkṣamāṇānām
Locativetṛkṣamāṇāyām tṛkṣamāṇayoḥ tṛkṣamāṇāsu

Adverb -tṛkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria