Declension table of ?tṛkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetṛkṣiṣyamāṇā tṛkṣiṣyamāṇe tṛkṣiṣyamāṇāḥ
Vocativetṛkṣiṣyamāṇe tṛkṣiṣyamāṇe tṛkṣiṣyamāṇāḥ
Accusativetṛkṣiṣyamāṇām tṛkṣiṣyamāṇe tṛkṣiṣyamāṇāḥ
Instrumentaltṛkṣiṣyamāṇayā tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇābhiḥ
Dativetṛkṣiṣyamāṇāyai tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇābhyaḥ
Ablativetṛkṣiṣyamāṇāyāḥ tṛkṣiṣyamāṇābhyām tṛkṣiṣyamāṇābhyaḥ
Genitivetṛkṣiṣyamāṇāyāḥ tṛkṣiṣyamāṇayoḥ tṛkṣiṣyamāṇānām
Locativetṛkṣiṣyamāṇāyām tṛkṣiṣyamāṇayoḥ tṛkṣiṣyamāṇāsu

Adverb -tṛkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria