Declension table of ?tṛkṣiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣiṣyamāṇā | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇāḥ |
Vocative | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇāḥ |
Accusative | tṛkṣiṣyamāṇām | tṛkṣiṣyamāṇe | tṛkṣiṣyamāṇāḥ |
Instrumental | tṛkṣiṣyamāṇayā | tṛkṣiṣyamāṇābhyām | tṛkṣiṣyamāṇābhiḥ |
Dative | tṛkṣiṣyamāṇāyai | tṛkṣiṣyamāṇābhyām | tṛkṣiṣyamāṇābhyaḥ |
Ablative | tṛkṣiṣyamāṇāyāḥ | tṛkṣiṣyamāṇābhyām | tṛkṣiṣyamāṇābhyaḥ |
Genitive | tṛkṣiṣyamāṇāyāḥ | tṛkṣiṣyamāṇayoḥ | tṛkṣiṣyamāṇānām |
Locative | tṛkṣiṣyamāṇāyām | tṛkṣiṣyamāṇayoḥ | tṛkṣiṣyamāṇāsu |