Declension table of ?tatṛkṣāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tatṛkṣāṇaḥ | tatṛkṣāṇau | tatṛkṣāṇāḥ |
Vocative | tatṛkṣāṇa | tatṛkṣāṇau | tatṛkṣāṇāḥ |
Accusative | tatṛkṣāṇam | tatṛkṣāṇau | tatṛkṣāṇān |
Instrumental | tatṛkṣāṇena | tatṛkṣāṇābhyām | tatṛkṣāṇaiḥ tatṛkṣāṇebhiḥ |
Dative | tatṛkṣāṇāya | tatṛkṣāṇābhyām | tatṛkṣāṇebhyaḥ |
Ablative | tatṛkṣāṇāt | tatṛkṣāṇābhyām | tatṛkṣāṇebhyaḥ |
Genitive | tatṛkṣāṇasya | tatṛkṣāṇayoḥ | tatṛkṣāṇānām |
Locative | tatṛkṣāṇe | tatṛkṣāṇayoḥ | tatṛkṣāṇeṣu |