Declension table of ?tṛkṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣitavat | tṛkṣitavantī tṛkṣitavatī | tṛkṣitavanti |
Vocative | tṛkṣitavat | tṛkṣitavantī tṛkṣitavatī | tṛkṣitavanti |
Accusative | tṛkṣitavat | tṛkṣitavantī tṛkṣitavatī | tṛkṣitavanti |
Instrumental | tṛkṣitavatā | tṛkṣitavadbhyām | tṛkṣitavadbhiḥ |
Dative | tṛkṣitavate | tṛkṣitavadbhyām | tṛkṣitavadbhyaḥ |
Ablative | tṛkṣitavataḥ | tṛkṣitavadbhyām | tṛkṣitavadbhyaḥ |
Genitive | tṛkṣitavataḥ | tṛkṣitavatoḥ | tṛkṣitavatām |
Locative | tṛkṣitavati | tṛkṣitavatoḥ | tṛkṣitavatsu |