Declension table of ?tṛkṣya

Deva

NeuterSingularDualPlural
Nominativetṛkṣyam tṛkṣye tṛkṣyāṇi
Vocativetṛkṣya tṛkṣye tṛkṣyāṇi
Accusativetṛkṣyam tṛkṣye tṛkṣyāṇi
Instrumentaltṛkṣyeṇa tṛkṣyābhyām tṛkṣyaiḥ
Dativetṛkṣyāya tṛkṣyābhyām tṛkṣyebhyaḥ
Ablativetṛkṣyāt tṛkṣyābhyām tṛkṣyebhyaḥ
Genitivetṛkṣyasya tṛkṣyayoḥ tṛkṣyāṇām
Locativetṛkṣye tṛkṣyayoḥ tṛkṣyeṣu

Compound tṛkṣya -

Adverb -tṛkṣyam -tṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria