Declension table of ?tṛkṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣitavatī | tṛkṣitavatyau | tṛkṣitavatyaḥ |
Vocative | tṛkṣitavati | tṛkṣitavatyau | tṛkṣitavatyaḥ |
Accusative | tṛkṣitavatīm | tṛkṣitavatyau | tṛkṣitavatīḥ |
Instrumental | tṛkṣitavatyā | tṛkṣitavatībhyām | tṛkṣitavatībhiḥ |
Dative | tṛkṣitavatyai | tṛkṣitavatībhyām | tṛkṣitavatībhyaḥ |
Ablative | tṛkṣitavatyāḥ | tṛkṣitavatībhyām | tṛkṣitavatībhyaḥ |
Genitive | tṛkṣitavatyāḥ | tṛkṣitavatyoḥ | tṛkṣitavatīnām |
Locative | tṛkṣitavatyām | tṛkṣitavatyoḥ | tṛkṣitavatīṣu |