Declension table of ?tṛkṣita

Deva

MasculineSingularDualPlural
Nominativetṛkṣitaḥ tṛkṣitau tṛkṣitāḥ
Vocativetṛkṣita tṛkṣitau tṛkṣitāḥ
Accusativetṛkṣitam tṛkṣitau tṛkṣitān
Instrumentaltṛkṣitena tṛkṣitābhyām tṛkṣitaiḥ tṛkṣitebhiḥ
Dativetṛkṣitāya tṛkṣitābhyām tṛkṣitebhyaḥ
Ablativetṛkṣitāt tṛkṣitābhyām tṛkṣitebhyaḥ
Genitivetṛkṣitasya tṛkṣitayoḥ tṛkṣitānām
Locativetṛkṣite tṛkṣitayoḥ tṛkṣiteṣu

Compound tṛkṣita -

Adverb -tṛkṣitam -tṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria