Declension table of ?tṛkṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣiṣyat | tṛkṣiṣyantī tṛkṣiṣyatī | tṛkṣiṣyanti |
Vocative | tṛkṣiṣyat | tṛkṣiṣyantī tṛkṣiṣyatī | tṛkṣiṣyanti |
Accusative | tṛkṣiṣyat | tṛkṣiṣyantī tṛkṣiṣyatī | tṛkṣiṣyanti |
Instrumental | tṛkṣiṣyatā | tṛkṣiṣyadbhyām | tṛkṣiṣyadbhiḥ |
Dative | tṛkṣiṣyate | tṛkṣiṣyadbhyām | tṛkṣiṣyadbhyaḥ |
Ablative | tṛkṣiṣyataḥ | tṛkṣiṣyadbhyām | tṛkṣiṣyadbhyaḥ |
Genitive | tṛkṣiṣyataḥ | tṛkṣiṣyatoḥ | tṛkṣiṣyatām |
Locative | tṛkṣiṣyati | tṛkṣiṣyatoḥ | tṛkṣiṣyatsu |