Declension table of ?tṛkṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣiṣyantī | tṛkṣiṣyantyau | tṛkṣiṣyantyaḥ |
Vocative | tṛkṣiṣyanti | tṛkṣiṣyantyau | tṛkṣiṣyantyaḥ |
Accusative | tṛkṣiṣyantīm | tṛkṣiṣyantyau | tṛkṣiṣyantīḥ |
Instrumental | tṛkṣiṣyantyā | tṛkṣiṣyantībhyām | tṛkṣiṣyantībhiḥ |
Dative | tṛkṣiṣyantyai | tṛkṣiṣyantībhyām | tṛkṣiṣyantībhyaḥ |
Ablative | tṛkṣiṣyantyāḥ | tṛkṣiṣyantībhyām | tṛkṣiṣyantībhyaḥ |
Genitive | tṛkṣiṣyantyāḥ | tṛkṣiṣyantyoḥ | tṛkṣiṣyantīnām |
Locative | tṛkṣiṣyantyām | tṛkṣiṣyantyoḥ | tṛkṣiṣyantīṣu |