Declension table of ?tṛkṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣitavyam | tṛkṣitavye | tṛkṣitavyāni |
Vocative | tṛkṣitavya | tṛkṣitavye | tṛkṣitavyāni |
Accusative | tṛkṣitavyam | tṛkṣitavye | tṛkṣitavyāni |
Instrumental | tṛkṣitavyena | tṛkṣitavyābhyām | tṛkṣitavyaiḥ |
Dative | tṛkṣitavyāya | tṛkṣitavyābhyām | tṛkṣitavyebhyaḥ |
Ablative | tṛkṣitavyāt | tṛkṣitavyābhyām | tṛkṣitavyebhyaḥ |
Genitive | tṛkṣitavyasya | tṛkṣitavyayoḥ | tṛkṣitavyānām |
Locative | tṛkṣitavye | tṛkṣitavyayoḥ | tṛkṣitavyeṣu |