तिङन्तावली ?तृक्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तृक्षति
तृक्षतः
तृक्षन्ति
मध्यम
तृक्षसि
तृक्षथः
तृक्षथ
उत्तम
तृक्षामि
तृक्षावः
तृक्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तृक्षते
तृक्षेते
तृक्षन्ते
मध्यम
तृक्षसे
तृक्षेथे
तृक्षध्वे
उत्तम
तृक्षे
तृक्षावहे
तृक्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तृक्ष्यते
तृक्ष्येते
तृक्ष्यन्ते
मध्यम
तृक्ष्यसे
तृक्ष्येथे
तृक्ष्यध्वे
उत्तम
तृक्ष्ये
तृक्ष्यावहे
तृक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतृक्षत्
अतृक्षताम्
अतृक्षन्
मध्यम
अतृक्षः
अतृक्षतम्
अतृक्षत
उत्तम
अतृक्षम्
अतृक्षाव
अतृक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतृक्षत
अतृक्षेताम्
अतृक्षन्त
मध्यम
अतृक्षथाः
अतृक्षेथाम्
अतृक्षध्वम्
उत्तम
अतृक्षे
अतृक्षावहि
अतृक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतृक्ष्यत
अतृक्ष्येताम्
अतृक्ष्यन्त
मध्यम
अतृक्ष्यथाः
अतृक्ष्येथाम्
अतृक्ष्यध्वम्
उत्तम
अतृक्ष्ये
अतृक्ष्यावहि
अतृक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तृक्षेत्
तृक्षेताम्
तृक्षेयुः
मध्यम
तृक्षेः
तृक्षेतम्
तृक्षेत
उत्तम
तृक्षेयम्
तृक्षेव
तृक्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तृक्षेत
तृक्षेयाताम्
तृक्षेरन्
मध्यम
तृक्षेथाः
तृक्षेयाथाम्
तृक्षेध्वम्
उत्तम
तृक्षेय
तृक्षेवहि
तृक्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तृक्ष्येत
तृक्ष्येयाताम्
तृक्ष्येरन्
मध्यम
तृक्ष्येथाः
तृक्ष्येयाथाम्
तृक्ष्येध्वम्
उत्तम
तृक्ष्येय
तृक्ष्येवहि
तृक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तृक्षतु
तृक्षताम्
तृक्षन्तु
मध्यम
तृक्ष
तृक्षतम्
तृक्षत
उत्तम
तृक्षाणि
तृक्षाव
तृक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तृक्षताम्
तृक्षेताम्
तृक्षन्ताम्
मध्यम
तृक्षस्व
तृक्षेथाम्
तृक्षध्वम्
उत्तम
तृक्षै
तृक्षावहै
तृक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तृक्ष्यताम्
तृक्ष्येताम्
तृक्ष्यन्ताम्
मध्यम
तृक्ष्यस्व
तृक्ष्येथाम्
तृक्ष्यध्वम्
उत्तम
तृक्ष्यै
तृक्ष्यावहै
तृक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तृक्षिष्यति
तृक्षिष्यतः
तृक्षिष्यन्ति
मध्यम
तृक्षिष्यसि
तृक्षिष्यथः
तृक्षिष्यथ
उत्तम
तृक्षिष्यामि
तृक्षिष्यावः
तृक्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तृक्षिष्यते
तृक्षिष्येते
तृक्षिष्यन्ते
मध्यम
तृक्षिष्यसे
तृक्षिष्येथे
तृक्षिष्यध्वे
उत्तम
तृक्षिष्ये
तृक्षिष्यावहे
तृक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तृक्षिता
तृक्षितारौ
तृक्षितारः
मध्यम
तृक्षितासि
तृक्षितास्थः
तृक्षितास्थ
उत्तम
तृक्षितास्मि
तृक्षितास्वः
तृक्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ततृक्ष
ततृक्षतुः
ततृक्षुः
मध्यम
ततृक्षिथ
ततृक्षथुः
ततृक्ष
उत्तम
ततृक्ष
ततृक्षिव
ततृक्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ततृक्षे
ततृक्षाते
ततृक्षिरे
मध्यम
ततृक्षिषे
ततृक्षाथे
ततृक्षिध्वे
उत्तम
ततृक्षे
ततृक्षिवहे
ततृक्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तृक्ष्यात्
तृक्ष्यास्ताम्
तृक्ष्यासुः
मध्यम
तृक्ष्याः
तृक्ष्यास्तम्
तृक्ष्यास्त
उत्तम
तृक्ष्यासम्
तृक्ष्यास्व
तृक्ष्यास्म
कृदन्त
क्त
तृक्षित
m.
n.
तृक्षिता
f.
क्तवतु
तृक्षितवत्
m.
n.
तृक्षितवती
f.
शतृ
तृक्षत्
m.
n.
तृक्षन्ती
f.
शानच्
तृक्षमाण
m.
n.
तृक्षमाणा
f.
शानच् कर्मणि
तृक्ष्यमाण
m.
n.
तृक्ष्यमाणा
f.
लुडादेश पर
तृक्षिष्यत्
m.
n.
तृक्षिष्यन्ती
f.
लुडादेश आत्म
तृक्षिष्यमाण
m.
n.
तृक्षिष्यमाणा
f.
तव्य
तृक्षितव्य
m.
n.
तृक्षितव्या
f.
यत्
तृक्ष्य
m.
n.
तृक्ष्या
f.
अनीयर्
तृक्षणीय
m.
n.
तृक्षणीया
f.
लिडादेश पर
ततृक्ष्वस्
m.
n.
ततृक्षुषी
f.
लिडादेश आत्म
ततृक्षाण
m.
n.
ततृक्षाणा
f.
अव्यय
तुमुन्
तृक्षितुम्
क्त्वा
तृक्षित्वा
ल्यप्
॰तृक्ष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024