Declension table of ?tatṛkṣāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tatṛkṣāṇam | tatṛkṣāṇe | tatṛkṣāṇāni |
Vocative | tatṛkṣāṇa | tatṛkṣāṇe | tatṛkṣāṇāni |
Accusative | tatṛkṣāṇam | tatṛkṣāṇe | tatṛkṣāṇāni |
Instrumental | tatṛkṣāṇena | tatṛkṣāṇābhyām | tatṛkṣāṇaiḥ |
Dative | tatṛkṣāṇāya | tatṛkṣāṇābhyām | tatṛkṣāṇebhyaḥ |
Ablative | tatṛkṣāṇāt | tatṛkṣāṇābhyām | tatṛkṣāṇebhyaḥ |
Genitive | tatṛkṣāṇasya | tatṛkṣāṇayoḥ | tatṛkṣāṇānām |
Locative | tatṛkṣāṇe | tatṛkṣāṇayoḥ | tatṛkṣāṇeṣu |