Declension table of ?tṛkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativetṛkṣiṣyan tṛkṣiṣyantau tṛkṣiṣyantaḥ
Vocativetṛkṣiṣyan tṛkṣiṣyantau tṛkṣiṣyantaḥ
Accusativetṛkṣiṣyantam tṛkṣiṣyantau tṛkṣiṣyataḥ
Instrumentaltṛkṣiṣyatā tṛkṣiṣyadbhyām tṛkṣiṣyadbhiḥ
Dativetṛkṣiṣyate tṛkṣiṣyadbhyām tṛkṣiṣyadbhyaḥ
Ablativetṛkṣiṣyataḥ tṛkṣiṣyadbhyām tṛkṣiṣyadbhyaḥ
Genitivetṛkṣiṣyataḥ tṛkṣiṣyatoḥ tṛkṣiṣyatām
Locativetṛkṣiṣyati tṛkṣiṣyatoḥ tṛkṣiṣyatsu

Compound tṛkṣiṣyat -

Adverb -tṛkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria