Declension table of ?tṛkṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣiṣyan | tṛkṣiṣyantau | tṛkṣiṣyantaḥ |
Vocative | tṛkṣiṣyan | tṛkṣiṣyantau | tṛkṣiṣyantaḥ |
Accusative | tṛkṣiṣyantam | tṛkṣiṣyantau | tṛkṣiṣyataḥ |
Instrumental | tṛkṣiṣyatā | tṛkṣiṣyadbhyām | tṛkṣiṣyadbhiḥ |
Dative | tṛkṣiṣyate | tṛkṣiṣyadbhyām | tṛkṣiṣyadbhyaḥ |
Ablative | tṛkṣiṣyataḥ | tṛkṣiṣyadbhyām | tṛkṣiṣyadbhyaḥ |
Genitive | tṛkṣiṣyataḥ | tṛkṣiṣyatoḥ | tṛkṣiṣyatām |
Locative | tṛkṣiṣyati | tṛkṣiṣyatoḥ | tṛkṣiṣyatsu |