Declension table of ?tṛkṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣyamāṇam | tṛkṣyamāṇe | tṛkṣyamāṇāni |
Vocative | tṛkṣyamāṇa | tṛkṣyamāṇe | tṛkṣyamāṇāni |
Accusative | tṛkṣyamāṇam | tṛkṣyamāṇe | tṛkṣyamāṇāni |
Instrumental | tṛkṣyamāṇena | tṛkṣyamāṇābhyām | tṛkṣyamāṇaiḥ |
Dative | tṛkṣyamāṇāya | tṛkṣyamāṇābhyām | tṛkṣyamāṇebhyaḥ |
Ablative | tṛkṣyamāṇāt | tṛkṣyamāṇābhyām | tṛkṣyamāṇebhyaḥ |
Genitive | tṛkṣyamāṇasya | tṛkṣyamāṇayoḥ | tṛkṣyamāṇānām |
Locative | tṛkṣyamāṇe | tṛkṣyamāṇayoḥ | tṛkṣyamāṇeṣu |