Declension table of ?tṛkṣitavat

Deva

MasculineSingularDualPlural
Nominativetṛkṣitavān tṛkṣitavantau tṛkṣitavantaḥ
Vocativetṛkṣitavan tṛkṣitavantau tṛkṣitavantaḥ
Accusativetṛkṣitavantam tṛkṣitavantau tṛkṣitavataḥ
Instrumentaltṛkṣitavatā tṛkṣitavadbhyām tṛkṣitavadbhiḥ
Dativetṛkṣitavate tṛkṣitavadbhyām tṛkṣitavadbhyaḥ
Ablativetṛkṣitavataḥ tṛkṣitavadbhyām tṛkṣitavadbhyaḥ
Genitivetṛkṣitavataḥ tṛkṣitavatoḥ tṛkṣitavatām
Locativetṛkṣitavati tṛkṣitavatoḥ tṛkṣitavatsu

Compound tṛkṣitavat -

Adverb -tṛkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria