Declension table of ?tṛkṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣaṇīyam | tṛkṣaṇīye | tṛkṣaṇīyāni |
Vocative | tṛkṣaṇīya | tṛkṣaṇīye | tṛkṣaṇīyāni |
Accusative | tṛkṣaṇīyam | tṛkṣaṇīye | tṛkṣaṇīyāni |
Instrumental | tṛkṣaṇīyena | tṛkṣaṇīyābhyām | tṛkṣaṇīyaiḥ |
Dative | tṛkṣaṇīyāya | tṛkṣaṇīyābhyām | tṛkṣaṇīyebhyaḥ |
Ablative | tṛkṣaṇīyāt | tṛkṣaṇīyābhyām | tṛkṣaṇīyebhyaḥ |
Genitive | tṛkṣaṇīyasya | tṛkṣaṇīyayoḥ | tṛkṣaṇīyānām |
Locative | tṛkṣaṇīye | tṛkṣaṇīyayoḥ | tṛkṣaṇīyeṣu |