Declension table of ?tṛkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativetṛkṣamāṇaḥ tṛkṣamāṇau tṛkṣamāṇāḥ
Vocativetṛkṣamāṇa tṛkṣamāṇau tṛkṣamāṇāḥ
Accusativetṛkṣamāṇam tṛkṣamāṇau tṛkṣamāṇān
Instrumentaltṛkṣamāṇena tṛkṣamāṇābhyām tṛkṣamāṇaiḥ tṛkṣamāṇebhiḥ
Dativetṛkṣamāṇāya tṛkṣamāṇābhyām tṛkṣamāṇebhyaḥ
Ablativetṛkṣamāṇāt tṛkṣamāṇābhyām tṛkṣamāṇebhyaḥ
Genitivetṛkṣamāṇasya tṛkṣamāṇayoḥ tṛkṣamāṇānām
Locativetṛkṣamāṇe tṛkṣamāṇayoḥ tṛkṣamāṇeṣu

Compound tṛkṣamāṇa -

Adverb -tṛkṣamāṇam -tṛkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria