Declension table of ?tṛkṣamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tṛkṣamāṇaḥ | tṛkṣamāṇau | tṛkṣamāṇāḥ |
Vocative | tṛkṣamāṇa | tṛkṣamāṇau | tṛkṣamāṇāḥ |
Accusative | tṛkṣamāṇam | tṛkṣamāṇau | tṛkṣamāṇān |
Instrumental | tṛkṣamāṇena | tṛkṣamāṇābhyām | tṛkṣamāṇaiḥ tṛkṣamāṇebhiḥ |
Dative | tṛkṣamāṇāya | tṛkṣamāṇābhyām | tṛkṣamāṇebhyaḥ |
Ablative | tṛkṣamāṇāt | tṛkṣamāṇābhyām | tṛkṣamāṇebhyaḥ |
Genitive | tṛkṣamāṇasya | tṛkṣamāṇayoḥ | tṛkṣamāṇānām |
Locative | tṛkṣamāṇe | tṛkṣamāṇayoḥ | tṛkṣamāṇeṣu |