Declension table of ?tatṛkṣvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tatṛkṣvān | tatṛkṣvāṃsau | tatṛkṣvāṃsaḥ |
Vocative | tatṛkṣvan | tatṛkṣvāṃsau | tatṛkṣvāṃsaḥ |
Accusative | tatṛkṣvāṃsam | tatṛkṣvāṃsau | tatṛkṣuṣaḥ |
Instrumental | tatṛkṣuṣā | tatṛkṣvadbhyām | tatṛkṣvadbhiḥ |
Dative | tatṛkṣuṣe | tatṛkṣvadbhyām | tatṛkṣvadbhyaḥ |
Ablative | tatṛkṣuṣaḥ | tatṛkṣvadbhyām | tatṛkṣvadbhyaḥ |
Genitive | tatṛkṣuṣaḥ | tatṛkṣuṣoḥ | tatṛkṣuṣām |
Locative | tatṛkṣuṣi | tatṛkṣuṣoḥ | tatṛkṣvatsu |