Conjugation tables of dhukṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstdhukṣe dhukṣāvahe dhukṣāmahe
Seconddhukṣase dhukṣethe dhukṣadhve
Thirddhukṣate dhukṣete dhukṣante


PassiveSingularDualPlural
Firstdhukṣye dhukṣyāvahe dhukṣyāmahe
Seconddhukṣyase dhukṣyethe dhukṣyadhve
Thirddhukṣyate dhukṣyete dhukṣyante


Imperfect

MiddleSingularDualPlural
Firstadhukṣe adhukṣāvahi adhukṣāmahi
Secondadhukṣathāḥ adhukṣethām adhukṣadhvam
Thirdadhukṣata adhukṣetām adhukṣanta


PassiveSingularDualPlural
Firstadhukṣye adhukṣyāvahi adhukṣyāmahi
Secondadhukṣyathāḥ adhukṣyethām adhukṣyadhvam
Thirdadhukṣyata adhukṣyetām adhukṣyanta


Optative

MiddleSingularDualPlural
Firstdhukṣeya dhukṣevahi dhukṣemahi
Seconddhukṣethāḥ dhukṣeyāthām dhukṣedhvam
Thirddhukṣeta dhukṣeyātām dhukṣeran


PassiveSingularDualPlural
Firstdhukṣyeya dhukṣyevahi dhukṣyemahi
Seconddhukṣyethāḥ dhukṣyeyāthām dhukṣyedhvam
Thirddhukṣyeta dhukṣyeyātām dhukṣyeran


Imperative

MiddleSingularDualPlural
Firstdhukṣai dhukṣāvahai dhukṣāmahai
Seconddhukṣasva dhukṣethām dhukṣadhvam
Thirddhukṣatām dhukṣetām dhukṣantām


PassiveSingularDualPlural
Firstdhukṣyai dhukṣyāvahai dhukṣyāmahai
Seconddhukṣyasva dhukṣyethām dhukṣyadhvam
Thirddhukṣyatām dhukṣyetām dhukṣyantām


Future

MiddleSingularDualPlural
Firstdhukṣiṣye dhukṣiṣyāvahe dhukṣiṣyāmahe
Seconddhukṣiṣyase dhukṣiṣyethe dhukṣiṣyadhve
Thirddhukṣiṣyate dhukṣiṣyete dhukṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhukṣitāsmi dhukṣitāsvaḥ dhukṣitāsmaḥ
Seconddhukṣitāsi dhukṣitāsthaḥ dhukṣitāstha
Thirddhukṣitā dhukṣitārau dhukṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstdudhukṣe dudhukṣivahe dudhukṣimahe
Seconddudhukṣiṣe dudhukṣāthe dudhukṣidhve
Thirddudhukṣe dudhukṣāte dudhukṣire


Benedictive

ActiveSingularDualPlural
Firstdhukṣyāsam dhukṣyāsva dhukṣyāsma
Seconddhukṣyāḥ dhukṣyāstam dhukṣyāsta
Thirddhukṣyāt dhukṣyāstām dhukṣyāsuḥ

Participles

Past Passive Participle
dhukṣita m. n. dhukṣitā f.

Past Active Participle
dhukṣitavat m. n. dhukṣitavatī f.

Present Middle Participle
dhukṣamāṇa m. n. dhukṣamāṇā f.

Present Passive Participle
dhukṣyamāṇa m. n. dhukṣyamāṇā f.

Future Middle Participle
dhukṣiṣyamāṇa m. n. dhukṣiṣyamāṇā f.

Future Passive Participle
dhukṣitavya m. n. dhukṣitavyā f.

Future Passive Participle
dhukṣya m. n. dhukṣyā f.

Future Passive Participle
dhukṣaṇīya m. n. dhukṣaṇīyā f.

Perfect Middle Participle
dudhukṣāṇa m. n. dudhukṣāṇā f.

Indeclinable forms

Infinitive
dhukṣitum

Absolutive
dhukṣitvā

Absolutive
-dhukṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdhukṣayāmi dhukṣayāvaḥ dhukṣayāmaḥ
Seconddhukṣayasi dhukṣayathaḥ dhukṣayatha
Thirddhukṣayati dhukṣayataḥ dhukṣayanti


MiddleSingularDualPlural
Firstdhukṣaye dhukṣayāvahe dhukṣayāmahe
Seconddhukṣayase dhukṣayethe dhukṣayadhve
Thirddhukṣayate dhukṣayete dhukṣayante


PassiveSingularDualPlural
Firstdhukṣye dhukṣyāvahe dhukṣyāmahe
Seconddhukṣyase dhukṣyethe dhukṣyadhve
Thirddhukṣyate dhukṣyete dhukṣyante


Imperfect

ActiveSingularDualPlural
Firstadhukṣayam adhukṣayāva adhukṣayāma
Secondadhukṣayaḥ adhukṣayatam adhukṣayata
Thirdadhukṣayat adhukṣayatām adhukṣayan


MiddleSingularDualPlural
Firstadhukṣaye adhukṣayāvahi adhukṣayāmahi
Secondadhukṣayathāḥ adhukṣayethām adhukṣayadhvam
Thirdadhukṣayata adhukṣayetām adhukṣayanta


PassiveSingularDualPlural
Firstadhukṣye adhukṣyāvahi adhukṣyāmahi
Secondadhukṣyathāḥ adhukṣyethām adhukṣyadhvam
Thirdadhukṣyata adhukṣyetām adhukṣyanta


Optative

ActiveSingularDualPlural
Firstdhukṣayeyam dhukṣayeva dhukṣayema
Seconddhukṣayeḥ dhukṣayetam dhukṣayeta
Thirddhukṣayet dhukṣayetām dhukṣayeyuḥ


MiddleSingularDualPlural
Firstdhukṣayeya dhukṣayevahi dhukṣayemahi
Seconddhukṣayethāḥ dhukṣayeyāthām dhukṣayedhvam
Thirddhukṣayeta dhukṣayeyātām dhukṣayeran


PassiveSingularDualPlural
Firstdhukṣyeya dhukṣyevahi dhukṣyemahi
Seconddhukṣyethāḥ dhukṣyeyāthām dhukṣyedhvam
Thirddhukṣyeta dhukṣyeyātām dhukṣyeran


Imperative

ActiveSingularDualPlural
Firstdhukṣayāṇi dhukṣayāva dhukṣayāma
Seconddhukṣaya dhukṣayatam dhukṣayata
Thirddhukṣayatu dhukṣayatām dhukṣayantu


MiddleSingularDualPlural
Firstdhukṣayai dhukṣayāvahai dhukṣayāmahai
Seconddhukṣayasva dhukṣayethām dhukṣayadhvam
Thirddhukṣayatām dhukṣayetām dhukṣayantām


PassiveSingularDualPlural
Firstdhukṣyai dhukṣyāvahai dhukṣyāmahai
Seconddhukṣyasva dhukṣyethām dhukṣyadhvam
Thirddhukṣyatām dhukṣyetām dhukṣyantām


Future

ActiveSingularDualPlural
Firstdhukṣayiṣyāmi dhukṣayiṣyāvaḥ dhukṣayiṣyāmaḥ
Seconddhukṣayiṣyasi dhukṣayiṣyathaḥ dhukṣayiṣyatha
Thirddhukṣayiṣyati dhukṣayiṣyataḥ dhukṣayiṣyanti


MiddleSingularDualPlural
Firstdhukṣayiṣye dhukṣayiṣyāvahe dhukṣayiṣyāmahe
Seconddhukṣayiṣyase dhukṣayiṣyethe dhukṣayiṣyadhve
Thirddhukṣayiṣyate dhukṣayiṣyete dhukṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhukṣayitāsmi dhukṣayitāsvaḥ dhukṣayitāsmaḥ
Seconddhukṣayitāsi dhukṣayitāsthaḥ dhukṣayitāstha
Thirddhukṣayitā dhukṣayitārau dhukṣayitāraḥ

Participles

Past Passive Participle
dhukṣita m. n. dhukṣitā f.

Past Active Participle
dhukṣitavat m. n. dhukṣitavatī f.

Present Active Participle
dhukṣayat m. n. dhukṣayantī f.

Present Middle Participle
dhukṣayamāṇa m. n. dhukṣayamāṇā f.

Present Passive Participle
dhukṣyamāṇa m. n. dhukṣyamāṇā f.

Future Active Participle
dhukṣayiṣyat m. n. dhukṣayiṣyantī f.

Future Middle Participle
dhukṣayiṣyamāṇa m. n. dhukṣayiṣyamāṇā f.

Future Passive Participle
dhukṣya m. n. dhukṣyā f.

Future Passive Participle
dhukṣaṇīya m. n. dhukṣaṇīyā f.

Future Passive Participle
dhukṣayitavya m. n. dhukṣayitavyā f.

Indeclinable forms

Infinitive
dhukṣayitum

Absolutive
dhukṣayitvā

Absolutive
-dhukṣya

Periphrastic Perfect
dhukṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria