Declension table of dhukṣamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣamāṇaḥ | dhukṣamāṇau | dhukṣamāṇāḥ |
Vocative | dhukṣamāṇa | dhukṣamāṇau | dhukṣamāṇāḥ |
Accusative | dhukṣamāṇam | dhukṣamāṇau | dhukṣamāṇān |
Instrumental | dhukṣamāṇena | dhukṣamāṇābhyām | dhukṣamāṇaiḥ |
Dative | dhukṣamāṇāya | dhukṣamāṇābhyām | dhukṣamāṇebhyaḥ |
Ablative | dhukṣamāṇāt | dhukṣamāṇābhyām | dhukṣamāṇebhyaḥ |
Genitive | dhukṣamāṇasya | dhukṣamāṇayoḥ | dhukṣamāṇānām |
Locative | dhukṣamāṇe | dhukṣamāṇayoḥ | dhukṣamāṇeṣu |