Declension table of dhukṣayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayitavyā | dhukṣayitavye | dhukṣayitavyāḥ |
Vocative | dhukṣayitavye | dhukṣayitavye | dhukṣayitavyāḥ |
Accusative | dhukṣayitavyām | dhukṣayitavye | dhukṣayitavyāḥ |
Instrumental | dhukṣayitavyayā | dhukṣayitavyābhyām | dhukṣayitavyābhiḥ |
Dative | dhukṣayitavyāyai | dhukṣayitavyābhyām | dhukṣayitavyābhyaḥ |
Ablative | dhukṣayitavyāyāḥ | dhukṣayitavyābhyām | dhukṣayitavyābhyaḥ |
Genitive | dhukṣayitavyāyāḥ | dhukṣayitavyayoḥ | dhukṣayitavyānām |
Locative | dhukṣayitavyāyām | dhukṣayitavyayoḥ | dhukṣayitavyāsu |