Declension table of ?dhukṣayitavyā

Deva

FeminineSingularDualPlural
Nominativedhukṣayitavyā dhukṣayitavye dhukṣayitavyāḥ
Vocativedhukṣayitavye dhukṣayitavye dhukṣayitavyāḥ
Accusativedhukṣayitavyām dhukṣayitavye dhukṣayitavyāḥ
Instrumentaldhukṣayitavyayā dhukṣayitavyābhyām dhukṣayitavyābhiḥ
Dativedhukṣayitavyāyai dhukṣayitavyābhyām dhukṣayitavyābhyaḥ
Ablativedhukṣayitavyāyāḥ dhukṣayitavyābhyām dhukṣayitavyābhyaḥ
Genitivedhukṣayitavyāyāḥ dhukṣayitavyayoḥ dhukṣayitavyānām
Locativedhukṣayitavyāyām dhukṣayitavyayoḥ dhukṣayitavyāsu

Adverb -dhukṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria