Declension table of dhukṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣamāṇā | dhukṣamāṇe | dhukṣamāṇāḥ |
Vocative | dhukṣamāṇe | dhukṣamāṇe | dhukṣamāṇāḥ |
Accusative | dhukṣamāṇām | dhukṣamāṇe | dhukṣamāṇāḥ |
Instrumental | dhukṣamāṇayā | dhukṣamāṇābhyām | dhukṣamāṇābhiḥ |
Dative | dhukṣamāṇāyai | dhukṣamāṇābhyām | dhukṣamāṇābhyaḥ |
Ablative | dhukṣamāṇāyāḥ | dhukṣamāṇābhyām | dhukṣamāṇābhyaḥ |
Genitive | dhukṣamāṇāyāḥ | dhukṣamāṇayoḥ | dhukṣamāṇānām |
Locative | dhukṣamāṇāyām | dhukṣamāṇayoḥ | dhukṣamāṇāsu |