Declension table of dhukṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣamāṇam | dhukṣamāṇe | dhukṣamāṇāni |
Vocative | dhukṣamāṇa | dhukṣamāṇe | dhukṣamāṇāni |
Accusative | dhukṣamāṇam | dhukṣamāṇe | dhukṣamāṇāni |
Instrumental | dhukṣamāṇena | dhukṣamāṇābhyām | dhukṣamāṇaiḥ |
Dative | dhukṣamāṇāya | dhukṣamāṇābhyām | dhukṣamāṇebhyaḥ |
Ablative | dhukṣamāṇāt | dhukṣamāṇābhyām | dhukṣamāṇebhyaḥ |
Genitive | dhukṣamāṇasya | dhukṣamāṇayoḥ | dhukṣamāṇānām |
Locative | dhukṣamāṇe | dhukṣamāṇayoḥ | dhukṣamāṇeṣu |