Declension table of dhukṣayamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayamāṇaḥ | dhukṣayamāṇau | dhukṣayamāṇāḥ |
Vocative | dhukṣayamāṇa | dhukṣayamāṇau | dhukṣayamāṇāḥ |
Accusative | dhukṣayamāṇam | dhukṣayamāṇau | dhukṣayamāṇān |
Instrumental | dhukṣayamāṇena | dhukṣayamāṇābhyām | dhukṣayamāṇaiḥ |
Dative | dhukṣayamāṇāya | dhukṣayamāṇābhyām | dhukṣayamāṇebhyaḥ |
Ablative | dhukṣayamāṇāt | dhukṣayamāṇābhyām | dhukṣayamāṇebhyaḥ |
Genitive | dhukṣayamāṇasya | dhukṣayamāṇayoḥ | dhukṣayamāṇānām |
Locative | dhukṣayamāṇe | dhukṣayamāṇayoḥ | dhukṣayamāṇeṣu |