Declension table of dhukṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣiṣyamāṇaḥ | dhukṣiṣyamāṇau | dhukṣiṣyamāṇāḥ |
Vocative | dhukṣiṣyamāṇa | dhukṣiṣyamāṇau | dhukṣiṣyamāṇāḥ |
Accusative | dhukṣiṣyamāṇam | dhukṣiṣyamāṇau | dhukṣiṣyamāṇān |
Instrumental | dhukṣiṣyamāṇena | dhukṣiṣyamāṇābhyām | dhukṣiṣyamāṇaiḥ |
Dative | dhukṣiṣyamāṇāya | dhukṣiṣyamāṇābhyām | dhukṣiṣyamāṇebhyaḥ |
Ablative | dhukṣiṣyamāṇāt | dhukṣiṣyamāṇābhyām | dhukṣiṣyamāṇebhyaḥ |
Genitive | dhukṣiṣyamāṇasya | dhukṣiṣyamāṇayoḥ | dhukṣiṣyamāṇānām |
Locative | dhukṣiṣyamāṇe | dhukṣiṣyamāṇayoḥ | dhukṣiṣyamāṇeṣu |