Declension table of dhukṣayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣayiṣyamāṇā | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇāḥ |
Vocative | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇāḥ |
Accusative | dhukṣayiṣyamāṇām | dhukṣayiṣyamāṇe | dhukṣayiṣyamāṇāḥ |
Instrumental | dhukṣayiṣyamāṇayā | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇābhiḥ |
Dative | dhukṣayiṣyamāṇāyai | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇābhyaḥ |
Ablative | dhukṣayiṣyamāṇāyāḥ | dhukṣayiṣyamāṇābhyām | dhukṣayiṣyamāṇābhyaḥ |
Genitive | dhukṣayiṣyamāṇāyāḥ | dhukṣayiṣyamāṇayoḥ | dhukṣayiṣyamāṇānām |
Locative | dhukṣayiṣyamāṇāyām | dhukṣayiṣyamāṇayoḥ | dhukṣayiṣyamāṇāsu |