Declension table of ?dhukṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhukṣayiṣyamāṇā dhukṣayiṣyamāṇe dhukṣayiṣyamāṇāḥ
Vocativedhukṣayiṣyamāṇe dhukṣayiṣyamāṇe dhukṣayiṣyamāṇāḥ
Accusativedhukṣayiṣyamāṇām dhukṣayiṣyamāṇe dhukṣayiṣyamāṇāḥ
Instrumentaldhukṣayiṣyamāṇayā dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇābhiḥ
Dativedhukṣayiṣyamāṇāyai dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇābhyaḥ
Ablativedhukṣayiṣyamāṇāyāḥ dhukṣayiṣyamāṇābhyām dhukṣayiṣyamāṇābhyaḥ
Genitivedhukṣayiṣyamāṇāyāḥ dhukṣayiṣyamāṇayoḥ dhukṣayiṣyamāṇānām
Locativedhukṣayiṣyamāṇāyām dhukṣayiṣyamāṇayoḥ dhukṣayiṣyamāṇāsu

Adverb -dhukṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria