Declension table of dhukṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhukṣitā | dhukṣite | dhukṣitāḥ |
Vocative | dhukṣite | dhukṣite | dhukṣitāḥ |
Accusative | dhukṣitām | dhukṣite | dhukṣitāḥ |
Instrumental | dhukṣitayā | dhukṣitābhyām | dhukṣitābhiḥ |
Dative | dhukṣitāyai | dhukṣitābhyām | dhukṣitābhyaḥ |
Ablative | dhukṣitāyāḥ | dhukṣitābhyām | dhukṣitābhyaḥ |
Genitive | dhukṣitāyāḥ | dhukṣitayoḥ | dhukṣitānām |
Locative | dhukṣitāyām | dhukṣitayoḥ | dhukṣitāsu |